Yaśodharācaritam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

यशोधराचरितम्

yaśodharācaritam

śrī siddhārthaḥ kapilanagare bodhisattvaḥ saputrāṃ
devīṃ tyaktvā sakalavibhavaṃ cakravartiśriyaṃ ca |
māsy āṣāḍhe viratamanasā pūrṇimāyāṃ niśīthe
niścakrāma śramaṇapadabhṛn mokṣam anveṣṭukāmaḥ ||1||

atha prabhāte śayanāt samutthitā
sutena sārdhaṃ mahiṣī yaśodharā |
didṛkṣayā svāmivarasya satvaraṃ
gatāvidūre śayanīyamandiram ||2||

yathā pure vañcayituṃ sa me patī
rahogataḥ kutra cid eva gūḍhavān |
vicintya saudhe 'ntarabāhiraṃ bhṛśaṃ
parīkṣyamāṇāpi dadarśa naiva tam ||3||

dadhāva tasmāt sacivasya mandiraṃ
gavākṣam udghāṭya drutaṃ drutaṃ śucā |
kapāṭam āhatya dṛḍhaṃ muhur muhur
vyarīravac channa bhavan bhavann iti ||4||

apekṣya kiṃ cit kvaṇam antarād gṛhe
vyatiṣṭhatālpaṃ pratihārasannidhau |
vicārabhaṅgāc chvasatī ca pāṇinā
pratāḍayām āsa kapolayugmakam ||5||

tato gatā sā nṛpamandurālayaṃ
turaṅgamaṃ nātra dadarśa kanthakam |
kuto yayau kiṃ rahasā sa vallabho
vitarkayantīti babhūva mūrchitā ||6||

vicintya yat kiṃ cid itas tataḥ śiraś
cacāla jaghrau ca mukhe sutasya sā |
bhujātapatreṇa vilocanadvayān
nyavārayat sā sravadaśruśīkaram ||7||

aśaknuvantī nitarāṃ samudgamāṃ
manovyathāṃ soḍhum udagramanyunā |
patipradattaṃ maṇikaṇṭhabhūṣaṇaṃ
pravālamālām api kuṇḍaladvayam ||8||

lalāṭikāṃ hemamayāṅgulīyakaṃ
hiraṇyasūtreṇa nibaddhamekhalām |
vimucya śīrṣābharaṇaṃ ca kaṅkaṇe
sasarja dhig dhig vadatī sasambhramam ||9||

atītaḍat pādatalena bhūtalaṃ
jajṛmbha ūrdhvaṃ vicakarṣa mūrdhajam |
jajalpa vākyaṃ vigatārtham ākulaṃ
rurāva bhīteva ruroda gadgadam ||10||

niveśya bālaṃ śayane punaḥ punaḥ
samutkṣipantī yugapat karadvayam |
vikampya śīrṣaṃ ca yathā vicetanā
jughoṣa śaśvāsa papāta vivyathe ||11||

nipīḍyamānāpi bubhukṣayāniśaṃ
na bhojanaṃ bhoktum iyeṣa kiṃ cana |
tṛṣāturā nodakabindum apy asau
papau ca kāye 'py babhūva vepathuḥ ||12||

nihanyate dhīsmṛtiśaktidhīratā
śarīravarṇaṃ balam indriyeṣv api |
vinaśyate jīvam anukrameṇa ca
durantateyaṃ priyaviprayogatā ||13||

niṣadya bhūmyāṃ vinatārdhavigrahā
śiraś ca pāṇidvayam aṅkamastake |
niveśya kiṃ cit pariṇamya kaṃdharaṃ
mamajja cintājaladhāv apāśraye ||14||

yaśodharāyā avamānanakriyā
asahya siddhārthakumāra ekakaḥ |
nivāsam utsṛjya gato nu kānanam
iti pravādo 'pi bhaved aho mama ||15||

yad asti kāryaṃ triṣu mandireṣu tac
cakāra kārya- kṣamasevikā yathā |
gatau sthitau vā śayane ca vipriyaṃ
kadā canāhaṃ na cakāra kiṃ cana || 16||

vicintayantī sahasāgatāpadaṃ
pragamya devāyatanaṃ priyaṃ prati |
sugandhipuspair api dhūmadīpakair
apūpujad devagaṇaṃ sagauravam ||17||

bhujadvayaṃ mūrdhni niveśya śokinī
vilokya devapratimānanaśriyam |
praṇamya bhaktyā pariśuddhacetasā
yayāca devān iti viprayogataḥ ||18||

trilokasargasthitināśahetavaḥ
caturmukhaśrīpaticandraśekharāḥ |
mahānubhāvā jagadīśvarāḥ surāḥ
suduḥkhitāyai śaraṇaṃ bhavantu me ||19||

vidhāya yācñām iti devahastayor
upāyanīkṛtya babandha kārṣikau |
upāharan miṣṭanavāmbupāyasaṃ
sitāṃśukaṃ svarṇamayīṃ ca putrikām ||20||

pramodam āpādayituṃ sureśvarāṃś
cakāra ghaṇṭāninadaṃ ca bhūsurān |
ajījapad devagirā ca saṃstavān
nanāma bhūmāv asakṛt nipatya sā ||21||

pure vane saṃvasathe 'pi vallabho
vased dhi kasminn iti divyācakṣuṣā |
vilokya gehaṃ vinivartayantu taṃ
divaukasaḥ prārthayataiva sā punaḥ ||22||

nirīkṣya jihmānimiṣeṇa cakṣuṣā
nihatya gāḍhaṃ caraṇaṃ bhuvas tale |
muhur muhur daṃśitakomalādharā
prakarṣam utkṣipya vikampya tarjanīm ||23||

are-tvayāryasya gṛhābhiniṣkramaḥ
śruto na dṛṣṭaḥ vada kiṃ nirākulam |
iti pratīhārabhaṭaṃ ruṣoccakai
raveṇa papraccha sabāṣpalocanā ||24||

bhavān sa ārye nṛpavaṃśaśekharo
mayā na dṛṣṭaḥ pratihāram āgataḥ |
varāṅganābhiḥ saha kelikānane
gate niśīthe 'ramateti me śrutam ||25||

avītarāgo nanu rājanandano
vavāñcha tasmān nanu nūtanapriyām |
mithaḥ sa kāṃ cit pariṇīya nāṭikāṃ
bahir gato 'ddheti vitarkayāmy aham ||26||

purā hi mandhātv-abhidho mahāyaśāḥ
sa sārvabhaumo 'pi surāṅganāgaṇe |
kṛtānurāgo parivarjya mānuṣīṃ
śriyaṃ prapede nu divaukasāṃ puram ||27||

mano-'bhirāmaṃ surasundarīgaṇaṃ
vihāya vindhyā-vanatāpasāśrame |
agastipatnīṃ parirabhya tāpasīṃ
lalāsa rantuṃ niśi pākaśāsanaḥ ||28||

pratīta-laṅkāvijite 'grabhūpatir
daśānano daṇḍakakānanaṃ gataḥ |
vigṛhya sītāṃ janakātmajām api
nijapriyāvad vyadadhāt tadātmasāt ||29||

maheśvaraś cāpi purā tapaś carann
umāmahiṣyā saha kalikānane |
apāsya sātatyasamādhibhāvanaṃ
vyarīramac cājanayat sutau nanu ||30||

śucākulāṃ sāntvayituṃ vadhūttamām
iti pratīhāra uraḥ-sthale 'ñjalim |
vidhāya valgudhvaninānukampayā
natena mūrdhnā vacasā vyajijñapat ||31||

are-tvam etarhi bhavantam uttamaṃ
gṛhe bahir vopavane 'pi kutra cit |
aharmukhe kiṃ niśi vā dadarśitha
vyapṛcchad itthaṃ nijasevikāṃ ruṣā ||32||

nidhāya vāmetarajānumaṇḍalaṃ
kṣitau bhujau cāpi lalāṭamastake |
natārdhakāyaṃ nijagāda sevikā
śrutaṃ ca dṛṣṭaṃ na na vedmi kiṃ cana ||33||

ataḥ-paraṃ harmyam upeyuṣī satī
pramārjya nisyandajalaṃ vilocane |
are-kim āryo 'tra samāgato na vā
vyapṛcchad antaḥpurapālapaṇḍakam ||34||

praśasyarūpeṇa girā ca valgunā
śriyā 'pi dhṛtyā tava kakṣam āgatāḥ |
mahottame sarvajanena mānitā
bhavanti tasya tritayāḥ priyāṅganāḥ ||35||

mano-'bhirāmā bhavatī ca bhāratī
tathaiva lakṣmīr iti tāḥ priyāṅganāḥ |
sadaiva tābhī ramate kumārakaḥ
kadā cid anyatra mano 'sya no rajet ||36||

jugupsite satpuruṣair manasvibhiḥ
sadoṣakāme vimukho nu te patiḥ |
tato 'sya śuddhāntagatiḥ kadā cana
śrutā na dṛṣṭā na divā vā niśi ||37||

tapodhanānāṃ samatām upeyivān
ratiṃ na kuryāt sa bhavatraye kva cit |
amedhyagehena same 'varodhane
kathaṃ vidhatte ratim eṣa te patiḥ ||38||

asādhyarogāyatane sukhetare
bubhukṣayā nityanipīḍitodare |
atarpaṇīye vividhānnapānakaiḥ
spṛhāṃ na dehe prakaroti paṇḍitaḥ ||39||

vikīrṇagharmodakavipruṣi tvaci
vicitravarṇaṃ śamalena saṃskṛte |
śarīra ālokya jano vinaśyate
pataṅgavad dīpaśikhojjvalaprabhām ||40||

tato nṛpāntaḥ-purapālakodite
kṛtāvadhānā vacane yaśodharā |
divaukasāṃ nandanakānanopamaṃ
jagāma rājopavanaṃ calātmanā ||41||

athābhirāmopavanasya rakṣakaḥ
puraḥ pragamyorasi baddhapāṇinā |
kimartham ārye 'tra samāgatis tava
bhavāmi jijñāsur iti nyavedayat ||42||

sakhe mamāryo rahasāruṇodaye
samāgato vātra na kiṃ samāgataḥ |
kim atra dṛṣṭaḥ sa na vā śrutas tvayā
vicintya samyag vada māṃ yathātatham ||43||

gataspṛhaḥ pañcasu kāmavastuṣu
sa āryaputro vijitendriyo bhavet |
tato 'bhirāmopavanaṃ samāgamo
na dṛṣṭa ārye na hi vā śruto mayā ||44||

vidhitsamāno 'bhyudayaṃ jagattraye
divaukasānām adhigamya yācanam |
divo 'vatīrṇo nanu puṇyatejasā
manuṣyajanmany ajaniṣṭa sa prabhuḥ ||45||

mahāmahe saty asitarṣir īyivān
divaṃ kim ity asya vimṛśya kāraṇam |
svamitra-śuddhodanabhūpateḥ suto
'janīti harṣāt tam avekṣituṃ yayau ||46||

tato 'sitarṣir nṛpasaudham āgataḥ
kumārakaṃ vīkṣya sapuṇyasampadam |
atīndriyajñānamayena cakṣuṣā
parīkṣamāṇo 'sya śarīralakṣaṇam ||47||

jagāda vākyaṃ śiśur eṣa puṇyavān
bhaved dhi buddho hata-mārabandhanaḥ |
pratārayet sarvanarāmarāsurān
apārasaṃsāramahārṇavād iti ||48||

dvijeṣu pañcasv atha dehalakṣaṇaṃ
parīkṣya kauṇḍaṇyabudho 'bravīd iti |
vinaśya tṛṣṇādimalāny ayaṃ śiśur
anuttaraṃ buddhapadaṃ gamiṣyati ||49||

tadā prasūtakṣaṇa eva lumbinī-
vane sa saptāmbujamūrdhny abhivrajan |
abhītanādaṃ nyanadaj jagattraye
bhaveyam agras tv iti siṃhapotavat ||50||

bhramaddvirephaśrutiramyanisvanaḥ
sugandhinaḥ puṣpaparāgarāśinā |
taraṃgiṇīśīkaramiśramāruto
vavau samantād vipine śanaiḥ tadā ||51||

mahātmanas tasya parārdhyajanmani
vasuṃdharāyā nidhayaḥ samudgatāḥ |
dharāṅganā tarhy atimātramoditā
savismayāṃ siddhim adarśayad bhuvi ||52||

tataḥ paraṃ lumbinikānanād gṛhaṃ
vicitrajāmbūnadabimbasaṃnibham |
kumārakaṃ tau pitarau savatsalau
sabandhuvargaṃ parivārya ninyatuḥ ||53||

gurupradiṣṭaṃ vidhivad gurupriyaḥ
samastavidyāsamayaṃ ca darśanam |
bhave bhave saṃcitapuṇyatejasā
samadhyagīṣṭāciram eṣa buddhimā ||54||

śrutena dhṛtyā navayauvanaśriyam
upeyuṣo 'syārya-sutasya janmanaḥ |
saha tvayā ṣoḍaśame hi hāyane
vivāhadīkṣāṃ vidhivac cakāra nu ||55||